Original

पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम् ।सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् ॥ २६ ॥

Segmented

पुनः एव च विप्र-ऋषिः प्रोवाच कुशिकम् नृपम् स भार्यः माम् रथेन आशु वह यत्र ब्रवीमि अहम्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
एव एव pos=i
pos=i
विप्र विप्र pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
कुशिकम् कुशिक pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आशु आशु pos=i
वह वह् pos=v,p=2,n=s,l=lot
यत्र यत्र pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s