Original

वस्त्रं च विविधाकारमभवत्समुपार्जितम् ।न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा ॥ २५ ॥

Segmented

वस्त्रम् च विविध-आकारम् अभवत् समुपार्जितम् न शशाक ततो द्रष्टुम् अन्तरम् च्यवनः तदा

Analysis

Word Lemma Parse
वस्त्रम् वस्त्र pos=n,g=n,c=1,n=s
pos=i
विविध विविध pos=a,comp=y
आकारम् आकार pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
समुपार्जितम् समुपार्जय् pos=va,g=n,c=1,n=s,f=part
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
द्रष्टुम् दृश् pos=vi
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
तदा तदा pos=i