Original

नित्यं संस्कृतमन्नं तु विविधं राजवेश्मनि ।शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः ॥ २४ ॥

Segmented

नित्यम् संस्कृतम् अन्नम् तु विविधम् राज-वेश्मनि शयनानि च मुख्यानि परिषेकाः च पुष्कलाः

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
संस्कृतम् संस्कृ pos=va,g=n,c=1,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=1,n=s
तु तु pos=i
विविधम् विविध pos=a,g=n,c=1,n=s
राज राजन् pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
शयनानि शयन pos=n,g=n,c=1,n=p
pos=i
मुख्यानि मुख्य pos=a,g=n,c=1,n=p
परिषेकाः परिषेक pos=n,g=m,c=1,n=p
pos=i
पुष्कलाः पुष्कल pos=a,g=m,c=1,n=p