Original

तत्रैव च स राजर्षिस्तस्थौ तां रजनीं तदा ।सभार्यो वाग्यतः श्रीमान्न च तं कोप आविशत् ॥ २३ ॥

Segmented

तत्र एव च स राज-ऋषिः तस्थौ ताम् रजनीम् तदा स भार्यः वाग्यतः श्रीमान् न च तम् कोप आविशत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
रजनीम् रजनी pos=n,g=f,c=2,n=s
तदा तदा pos=i
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
वाग्यतः वाग्यत pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
कोप कोप pos=n,g=m,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan