Original

न च तौ चक्रतुः कोपं दंपती सुमहाव्रतौ ।तयोः संप्रेक्षतोरेव पुनरन्तर्हितोऽभवत् ॥ २२ ॥

Segmented

न च तौ चक्रतुः कोपम् दंपती सु महा-व्रता तयोः सम्प्रेक्षतोः एव पुनः अन्तर्हितो ऽभवत्

Analysis

Word Lemma Parse
pos=i
pos=i
तौ तद् pos=n,g=m,c=1,n=d
चक्रतुः कृ pos=v,p=3,n=d,l=lit
कोपम् कोप pos=n,g=m,c=2,n=s
दंपती दम्पति pos=n,g=m,c=1,n=d
सु सु pos=i
महा महत् pos=a,comp=y
व्रता व्रत pos=n,g=m,c=1,n=d
तयोः तद् pos=n,g=m,c=6,n=d
सम्प्रेक्षतोः सम्प्रेक्ष् pos=va,g=m,c=6,n=d,f=part
एव एव pos=i
पुनः पुनर् pos=i
अन्तर्हितो अन्तर्धा pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan