Original

वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह ।सर्वमादीपयामास च्यवनो भृगुनन्दनः ॥ २१ ॥

Segmented

वस्त्रैः शुभैः अवच्छाद्य भोजन-उपस्करैः सह सर्वम् आदीपयामास च्यवनो भृगु-नन्दनः

Analysis

Word Lemma Parse
वस्त्रैः वस्त्र pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p
अवच्छाद्य अवच्छादय् pos=vi
भोजन भोजन pos=n,comp=y
उपस्करैः उपस्कर pos=n,g=m,c=3,n=p
सह सह pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
आदीपयामास आदीपय् pos=v,p=3,n=s,l=lit
च्यवनो च्यवन pos=n,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s