Original

अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत् ।ततः सर्वं समानीय तच्च शय्यासनं मुनिः ॥ २० ॥

Segmented

अथ सर्वम् उपन्यस्तम् अग्रतस् च्यवनस्य तत् ततः सर्वम् समानीय तत् च शय्या-आसनम् मुनिः

Analysis

Word Lemma Parse
अथ अथ pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
उपन्यस्तम् उपन्यस् pos=va,g=n,c=1,n=s,f=part
अग्रतस् अग्रतस् pos=i
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
ततः ततस् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
समानीय समानी pos=vi
तत् तद् pos=n,g=n,c=2,n=s
pos=i
शय्या शय्या pos=n,comp=y
आसनम् आसन pos=n,g=n,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s