Original

भीष्म उवाच ।अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया ।परिश्रान्तो निववृते व्रीडितो नष्टचेतनः ॥ २ ॥

Segmented

भीष्म उवाच अ दृष्ट्वा स महीपालः तम् ऋषिम् सह भार्यया परिश्रान्तो निववृते व्रीडितो नष्ट-चेतनः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
दृष्ट्वा दृश् pos=vi
तद् pos=n,g=m,c=1,n=s
महीपालः महीपाल pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s
परिश्रान्तो परिश्रम् pos=va,g=m,c=1,n=s,f=part
निववृते निवृत् pos=v,p=3,n=s,l=lit
व्रीडितो व्रीड् pos=va,g=m,c=1,n=s,f=part
नष्ट नश् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s