Original

रसालापूपकांश्चित्रान्मोदकानथ षाडवान् ।रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम् ॥ १७ ॥

Segmented

रसाला-अपूपकान् चित्रान् मोदकान् अथ षाडवान् रसान् नाना प्रकारान् च वन्यम् च मुनि-भोजनम्

Analysis

Word Lemma Parse
रसाला रसाला pos=n,comp=y
अपूपकान् अपूपक pos=n,g=m,c=2,n=p
चित्रान् चित्र pos=a,g=m,c=2,n=p
मोदकान् मोदक pos=n,g=m,c=2,n=p
अथ अथ pos=i
षाडवान् षाडव pos=n,g=m,c=2,n=p
रसान् रस pos=n,g=m,c=2,n=p
नाना नाना pos=i
प्रकारान् प्रकार pos=n,g=m,c=2,n=p
pos=i
वन्यम् वन्य pos=a,g=n,c=2,n=s
pos=i
मुनि मुनि pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=2,n=s