Original

आनीयतामिति मुनिस्तं चोवाच नराधिपम् ।राजा च समुपाजह्रे तदन्नं सह भार्यया ॥ १५ ॥

Segmented

आनीयताम् इति मुनिः तम् च उवाच नराधिपम् राजा च समुपाजह्रे तत् अन्नम् सह भार्यया

Analysis

Word Lemma Parse
आनीयताम् आनी pos=v,p=3,n=s,l=lot
इति इति pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
समुपाजह्रे समुपाहृ pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s