Original

संहृष्टवदनो राजा सभार्यः कुशिको मुनिम् ।सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत् ॥ १४ ॥

Segmented

संहृषित-वदनः राजा स भार्यः कुशिको मुनिम् सिद्धम् अन्नम् इति प्रह्वो निर्विकारो न्यवेदयत्

Analysis

Word Lemma Parse
संहृषित संहृष् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
कुशिको कुशिक pos=n,g=m,c=1,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
सिद्धम् सिध् pos=va,g=n,c=1,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=1,n=s
इति इति pos=i
प्रह्वो प्रह्व pos=a,g=m,c=1,n=s
निर्विकारो निर्विकार pos=a,g=m,c=1,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan