Original

अथ स्नातः स भगवान्सिंहासनगतः प्रभुः ।दर्शयामास कुशिकं सभार्यं भृगुनन्दनः ॥ १३ ॥

Segmented

अथ स्नातः स भगवान् सिंहासन-गतः प्रभुः दर्शयामास कुशिकम् स भार्यम् भृगु-नन्दनः

Analysis

Word Lemma Parse
अथ अथ pos=i
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
सिंहासन सिंहासन pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
कुशिकम् कुशिक pos=n,g=m,c=2,n=s
pos=i
भार्यम् भार्या pos=n,g=m,c=2,n=s
भृगु भृगु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s