Original

असत्कृत्य तु तत्सर्वं तत्रैवान्तरधीयत ।स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा ।नासूयां चक्रतुस्तौ च दंपती भरतर्षभ ॥ १२ ॥

Segmented

अ सत्कृत्य तु तत् सर्वम् तत्र एव अन्तरधीयत स मुनिः पुनः एव अथ नृपतेः पश्यतः तदा न असूयाम् चक्रतुः तौ च दंपती भरत-ऋषभ

Analysis

Word Lemma Parse
pos=i
सत्कृत्य सत्कृ pos=vi
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अथ अथ pos=i
नृपतेः नृपति pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
तदा तदा pos=i
pos=i
असूयाम् असूया pos=n,g=f,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
pos=i
दंपती दम्पति pos=n,g=m,c=1,n=d
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s