Original

यदा तौ निर्विकारौ तु लक्षयामास भार्गवः ।तत उत्थाय सहसा स्नानशालां विवेश ह ।कॢप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम् ॥ ११ ॥

Segmented

यदा तौ निर्विकारौ तु लक्षयामास भार्गवः तत उत्थाय सहसा स्नान-शालाम् विवेश ह

Analysis

Word Lemma Parse
यदा यदा pos=i
तौ तद् pos=n,g=m,c=2,n=d
निर्विकारौ निर्विकार pos=a,g=m,c=2,n=d
तु तु pos=i
लक्षयामास लक्षय् pos=v,p=3,n=s,l=lit
भार्गवः भार्गव pos=n,g=m,c=1,n=s
तत ततस् pos=i
उत्थाय उत्था pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
स्नान स्नान pos=n,comp=y
शालाम् शाला pos=n,g=f,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
pos=i