Original

ततः सुखासीनमृषिं वाग्यतौ संववाहतुः ।न च पर्याप्तमित्याह भार्गवः सुमहातपाः ॥ १० ॥

Segmented

ततः सुख-आसीनम् ऋषिम् वाग्यतौ संववाहतुः न च पर्याप्तम् इति आह भार्गवः सु महा-तपाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुख सुख pos=n,comp=y
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
वाग्यतौ वाग्यत pos=a,g=m,c=1,n=d
संववाहतुः संवह् pos=v,p=3,n=d,l=lit
pos=i
pos=i
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
भार्गवः भार्गव pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s