Original

युधिष्ठिर उवाच ।तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा ।भार्या चास्य महाभागा तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच तस्मिन्न् अन्तर्हिते विप्रे राजा किम् अकरोत् तदा भार्या च अस्य महाभागा तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अन्तर्हिते अन्तर्धा pos=va,g=m,c=7,n=s,f=part
विप्रे विप्र pos=n,g=m,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i
भार्या भार्या pos=n,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महाभागा महाभाग pos=a,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s