Original

च्यवन उवाच ।नाहं शतसहस्रेण निमेयः पार्थिवर्षभ ।दीयतां सदृशं मूल्यममात्यैः सह चिन्तय ॥ ९ ॥

Segmented

च्यवन उवाच न अहम् शत-सहस्रेण निमेयः पार्थिव-ऋषभ दीयताम् सदृशम् मूल्यम् अमात्यैः सह चिन्तय

Analysis

Word Lemma Parse
च्यवन च्यवन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
शत शत pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
निमेयः निमा pos=va,g=m,c=1,n=s,f=krtya
पार्थिव पार्थिव pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
सदृशम् सदृश pos=a,g=n,c=1,n=s
मूल्यम् मूल्य pos=n,g=n,c=1,n=s
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
सह सह pos=i
चिन्तय चिन्तय् pos=v,p=2,n=s,l=lot