Original

नहुष उवाच ।सहस्राणां शतं क्षिप्रं निषादेभ्यः प्रदीयताम् ।स्यादेतत्तु भवेन्मूल्यं किं वान्यन्मन्यते भवान् ॥ ८ ॥

Segmented

नहुष उवाच सहस्राणाम् शतम् क्षिप्रम् निषादेभ्यः प्रदीयताम् स्याद् एतत् तु भवेत् मूल्यम् किम् वा अन्यत् मन्यते भवान्

Analysis

Word Lemma Parse
नहुष नहुष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
शतम् शत pos=n,g=n,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
निषादेभ्यः निषाद pos=n,g=m,c=4,n=p
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
एतत् एतद् pos=n,g=n,c=1,n=s
तु तु pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मूल्यम् मूल्य pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s