Original

च्यवन उवाच ।सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप ।सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु ॥ ७ ॥

Segmented

च्यवन उवाच सहस्रम् न अहम् अर्हामि किम् वा त्वम् मन्यसे नृप सदृशम् दीयताम् मूल्यम् स्व-बुद्ध्या निश्चयम् कुरु

Analysis

Word Lemma Parse
च्यवन च्यवन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अर्हामि अर्ह् pos=v,p=1,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
मूल्यम् मूल्य pos=n,g=n,c=1,n=s
स्व स्व pos=a,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot