Original

च्यवन उवाच ।श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः ।मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैः सह ॥ ५ ॥

Segmented

च्यवन उवाच श्रमेण महता युक्ताः कैवर्ता मत्स्य-जीविन् मम मूल्यम् प्रयच्छ एभ्यः मत्स्यानाम् विक्रयैः सह

Analysis

Word Lemma Parse
च्यवन च्यवन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रमेण श्रम pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
कैवर्ता कैवर्त pos=n,g=m,c=1,n=p
मत्स्य मत्स्य pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
मूल्यम् मूल्य pos=n,g=n,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
एभ्यः इदम् pos=n,g=m,c=4,n=p
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
विक्रयैः विक्रय pos=n,g=m,c=3,n=p
सह सह pos=i