Original

महाभाग्यं गवां चैव तथा धर्मविनिश्चयम् ।किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम् ॥ ४८ ॥

Segmented

महाभाग्यम् गवाम् च एव तथा धर्म-विनिश्चयम् किम् भूयः कथ्यताम् वीर किम् ते हृदि विवक्षितम्

Analysis

Word Lemma Parse
महाभाग्यम् महाभाग्य pos=n,g=n,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
धर्म धर्म pos=n,comp=y
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=1,n=s
भूयः भूयस् pos=i
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot
वीर वीर pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
विवक्षितम् विवक्ष् pos=va,g=n,c=1,n=s,f=part