Original

निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप ।नहुषोऽपि वरं लब्ध्वा प्रविवेश पुरं स्वकम् ॥ ४६ ॥

Segmented

निषादाः च दिवम् जग्मुः ते च मत्स्या जनाधिप नहुषो ऽपि वरम् लब्ध्वा प्रविवेश पुरम् स्वकम्

Analysis

Word Lemma Parse
निषादाः निषाद pos=n,g=m,c=1,n=p
pos=i
दिवम् दिव् pos=n,g=,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
pos=i
मत्स्या मत्स्य pos=n,g=m,c=1,n=p
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
नहुषो नहुष pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वरम् वर pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
पुरम् पुर pos=n,g=n,c=2,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s