Original

समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम् ।गविजश्च महातेजाः स्वमाश्रमपदं ययौ ॥ ४५ ॥

Segmented

समाप्त-दीक्षः च्यवनः ततस् ऽगच्छत् स्वम् आश्रमम् गविजः च महा-तेजाः स्वम् आश्रम-पदम् ययौ

Analysis

Word Lemma Parse
समाप्त समाप् pos=va,comp=y,f=part
दीक्षः दीक्षा pos=n,g=m,c=1,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ऽगच्छत् गम् pos=v,p=3,n=s,l=lan
स्वम् स्व pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
गविजः गविज pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit