Original

ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः ।तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत् ॥ ४४ ॥

Segmented

ततो जग्राह धर्मे स स्थितिम् इन्द्र-निभः नृपः तथा इति चोदितः प्रीतः तौ ऋषी प्रत्यपूजयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
धर्मे धर्म pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
स्थितिम् स्थिति pos=n,g=f,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
तौ तद् pos=n,g=m,c=2,n=d
ऋषी ऋषि pos=n,g=m,c=2,n=d
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan