Original

ततो राजा महावीर्यो नहुषः पृथिवीपतिः ।परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम ॥ ४३ ॥

Segmented

ततो राजा महा-वीर्यः नहुषः पृथिवीपतिः परम् इति अब्रवीत् प्रीतः तदा भरत-सत्तम

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
नहुषः नहुष pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s