Original

ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः ।वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम् ॥ ४२ ॥

Segmented

ततस् तौ गविजः च एव च्यवनः च भृगु-उद्वहः वराभ्याम् अनुरूपाभ्याम् छन्दयामासतुः नृपम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
गविजः गविज pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
च्यवनः च्यवन pos=n,g=m,c=1,n=s
pos=i
भृगु भृगु pos=n,comp=y
उद्वहः उद्वह pos=n,g=m,c=1,n=s
वराभ्याम् वर pos=n,g=m,c=3,n=d
अनुरूपाभ्याम् अनुरूप pos=a,g=m,c=3,n=d
छन्दयामासतुः छन्दय् pos=v,p=3,n=d,l=lit
नृपम् नृप pos=n,g=m,c=2,n=s