Original

ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान् ।आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ ॥ ४१ ॥

Segmented

ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान् आरुह् त्रिदिवम् मत्स्यान् च भरत-ऋषभ

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
नहुषो नहुष pos=n,g=m,c=1,n=s
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
धीवरान् धीवर pos=n,g=m,c=2,n=p
आरुह् आरुह् pos=va,g=m,c=2,n=p,f=part
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s