Original

प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः ।दिवं गच्छत वै क्षिप्रं मत्स्यैर्जालोद्धृतैः सह ॥ ३९ ॥

Segmented

प्रतिगृह्णामि वो धेनुम् कैवर्ता मुक्त-किल्बिषाः दिवम् गच्छत वै क्षिप्रम् मत्स्यैः जाल-उद्धृतैः सह

Analysis

Word Lemma Parse
प्रतिगृह्णामि प्रतिग्रह् pos=v,p=1,n=s,l=lat
वो त्वद् pos=n,g=,c=6,n=p
धेनुम् धेनु pos=n,g=f,c=2,n=s
कैवर्ता कैवर्त pos=n,g=m,c=1,n=p
मुक्त मुच् pos=va,comp=y,f=part
किल्बिषाः किल्बिष pos=n,g=m,c=1,n=p
दिवम् दिव् pos=n,g=,c=2,n=s
गच्छत गम् pos=v,p=2,n=p,l=lot
वै वै pos=i
क्षिप्रम् क्षिप्रम् pos=i
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
जाल जाल pos=n,comp=y
उद्धृतैः उद्धृ pos=va,g=m,c=3,n=p,f=part
सह सह pos=i