Original

च्यवन उवाच ।कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च ।नरं समूलं दहति कक्षमग्निरिव ज्वलन् ॥ ३८ ॥

Segmented

च्यवन उवाच कृपणस्य च यत् चक्षुः मुनेः आशीविषस्य च नरम् स मूलम् दहति कक्षम् अग्निः इव ज्वलन्

Analysis

Word Lemma Parse
च्यवन च्यवन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृपणस्य कृपण pos=a,g=m,c=6,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
आशीविषस्य आशीविष pos=n,g=m,c=6,n=s
pos=i
नरम् नर pos=n,g=m,c=2,n=s
pos=i
मूलम् मूल pos=n,g=m,c=2,n=s
दहति दह् pos=v,p=3,n=s,l=lat
कक्षम् कक्ष pos=n,g=m,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part