Original

हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः ।एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान् ॥ ३६ ॥

Segmented

हवींषि सर्वाणि यथा हि उपभुङ्क्ते हुताशनः एवम् त्वम् अपि धर्म-आत्मन् पुरुष-अग्निः प्रतापवान्

Analysis

Word Lemma Parse
हवींषि हविस् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
यथा यथा pos=i
हि हि pos=i
उपभुङ्क्ते उपभुज् pos=v,p=3,n=s,l=lat
हुताशनः हुताशन pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
पुरुष पुरुष pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s