Original

निषादा ऊचुः ।दर्शनं कथनं चैव सहास्माभिः कृतं मुने ।सतां सप्तपदं मित्रं प्रसादं नः कुरु प्रभो ॥ ३५ ॥

Segmented

निषादा ऊचुः दर्शनम् कथनम् च एव सह अस्माभिः कृतम् मुने सताम् सप्त-पदम् मित्रम् प्रसादम् नः कुरु प्रभो

Analysis

Word Lemma Parse
निषादा निषाद pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
कथनम् कथन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
सह सह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मुने मुनि pos=n,g=m,c=8,n=s
सताम् सत् pos=a,g=m,c=6,n=p
सप्त सप्तन् pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
नः मद् pos=n,g=,c=6,n=p
कुरु कृ pos=v,p=2,n=s,l=lot
प्रभो प्रभु pos=a,g=m,c=8,n=s