Original

गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः ।गावः कामदुघा देव्यो नान्यत्किंचित्परं स्मृतम् ॥ ३३ ॥

Segmented

गावः स्वर्गस्य सोपानम् गावः स्वर्गे ऽपि पूजिताः गावः कामदुघा देव्यो न अन्यत् किंचित् परम् स्मृतम्

Analysis

Word Lemma Parse
गावः गो pos=n,g=,c=1,n=p
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
सोपानम् सोपान pos=n,g=n,c=1,n=s
गावः गो pos=n,g=,c=1,n=p
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
पूजिताः पूजय् pos=va,g=f,c=1,n=p,f=part
गावः गो pos=n,g=,c=1,n=p
कामदुघा कामदुघा pos=n,g=f,c=1,n=p
देव्यो देवी pos=n,g=f,c=1,n=p
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part