Original

निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम् ।विराजयति तं देशं पाप्मानं चापकर्षति ॥ ३२ ॥

Segmented

निविष्टम् गो कुलम् यत्र श्वासम् मुञ्चति निर्भयम् विराजयति तम् देशम् पाप्मानम् च अपकर्षति

Analysis

Word Lemma Parse
निविष्टम् निविश् pos=va,g=n,c=1,n=s,f=part
गो गो pos=i
कुलम् कुल pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
श्वासम् श्वास pos=n,g=m,c=2,n=s
मुञ्चति मुच् pos=v,p=3,n=s,l=lat
निर्भयम् निर्भय pos=a,g=m,c=2,n=s
विराजयति विराजय् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
पाप्मानम् पाप्मन् pos=n,g=m,c=2,n=s
pos=i
अपकर्षति अपकृष् pos=v,p=3,n=s,l=lat