Original

तेजसा वपुषा चैव गावो वह्निसमा भुवि ।गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः ॥ ३१ ॥

Segmented

तेजसा वपुषा च एव गावो वह्नि-समाः भुवि गावो हि सु महत् तेजः प्राणिनाम् च सुख-प्रदाः

Analysis

Word Lemma Parse
तेजसा तेजस् pos=n,g=n,c=3,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
गावो गो pos=n,g=,c=1,n=p
वह्नि वह्नि pos=n,comp=y
समाः सम pos=n,g=f,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
गावो गो pos=n,g=,c=1,n=p
हि हि pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
pos=i
सुख सुख pos=n,comp=y
प्रदाः प्रद pos=a,g=f,c=1,n=p