Original

अमृतं ह्यक्षयं दिव्यं क्षरन्ति च वहन्ति च ।अमृतायतनं चैताः सर्वलोकनमस्कृताः ॥ ३० ॥

Segmented

अमृतम् हि अक्षयम् दिव्यम् क्षरन्ति च वहन्ति च अमृत-आयतनम् च एताः सर्व-लोक-नमस्कृताः

Analysis

Word Lemma Parse
अमृतम् अमृत pos=n,g=n,c=2,n=s
हि हि pos=i
अक्षयम् अक्षय pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
क्षरन्ति क्षर् pos=v,p=3,n=p,l=lat
pos=i
वहन्ति वह् pos=v,p=3,n=p,l=lat
pos=i
अमृत अमृत pos=n,comp=y
आयतनम् आयतन pos=n,g=n,c=1,n=s
pos=i
एताः एतद् pos=n,g=f,c=1,n=p
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
नमस्कृताः नमस्कृ pos=va,g=f,c=1,n=p,f=part