Original

अर्चयामास तं चापि तस्य राज्ञः पुरोहितः ।सत्यव्रतं महाभागं देवकल्पं विशां पते ॥ ३ ॥

Segmented

अर्चयामास तम् च अपि तस्य राज्ञः पुरोहितः सत्य-व्रतम् महाभागम् देव-कल्पम् विशाम् पते

Analysis

Word Lemma Parse
अर्चयामास अर्चय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
महाभागम् महाभाग pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s