Original

गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते ।अन्नमेव सदा गावो देवानां परमं हविः ॥ २८ ॥

Segmented

गावो लक्ष्म्याः सदा मूलम् गोषु पाप्मा न विद्यते अन्नम् एव सदा गावो देवानाम् परमम् हविः

Analysis

Word Lemma Parse
गावो गो pos=n,g=,c=1,n=p
लक्ष्म्याः लक्ष्मी pos=n,g=f,c=6,n=s
सदा सदा pos=i
मूलम् मूल pos=n,g=n,c=1,n=s
गोषु गो pos=n,g=,c=7,n=p
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
अन्नम् अन्न pos=n,g=n,c=1,n=s
एव एव pos=i
सदा सदा pos=i
गावो गो pos=n,g=,c=1,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
परमम् परम pos=a,g=n,c=1,n=s
हविः हविस् pos=n,g=n,c=1,n=s