Original

च्यवन उवाच ।उत्तिष्ठाम्येष राजेन्द्र सम्यक्क्रीतोऽस्मि तेऽनघ ।गोभिस्तुल्यं न पश्यामि धनं किंचिदिहाच्युत ॥ २६ ॥

Segmented

च्यवन उवाच उत्तिष्ठामि एष राज-इन्द्र सम्यक् क्रीतो ऽस्मि ते ऽनघ गोभिः तुल्यम् न पश्यामि धनम् किंचिद् इह अच्युतैः

Analysis

Word Lemma Parse
च्यवन च्यवन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्तिष्ठामि उत्था pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सम्यक् सम्यक् pos=i
क्रीतो क्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
गोभिः गो pos=n,g=,c=3,n=p
तुल्यम् तुल्य pos=a,g=n,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
धनम् धन pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
इह इह pos=i
अच्युतैः अच्युत pos=a,g=m,c=8,n=s