Original

उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोऽसि भार्गव ।एतन्मूल्यमहं मन्ये तव धर्मभृतां वर ॥ २५ ॥

Segmented

उत्तिष्ठ उत्तिष्ठ विप्र-ऋषे गवा क्रीतो ऽसि भार्गव एतत् मूल्यम् अहम् मन्ये तव धर्म-भृताम् वर

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
गवा गो pos=n,g=,c=3,n=s
क्रीतो क्री pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
भार्गव भार्गव pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
मूल्यम् मूल्य pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s