Original

अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम् ।इदं प्रोवाच नृपते वाचा संतर्पयन्निव ॥ २४ ॥

Segmented

अभिगम्य भृगोः पुत्रम् च्यवनम् संशित-व्रतम् इदम् प्रोवाच नृपते वाचा संतर्पयन्न् इव

Analysis

Word Lemma Parse
अभिगम्य अभिगम् pos=vi
भृगोः भृगु pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
च्यवनम् च्यवन pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
नृपते नृपति pos=n,g=m,c=8,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
संतर्पयन्न् संतर्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i