Original

नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप ।हर्षेण महता युक्तः सहामात्यपुरोहितः ॥ २३ ॥

Segmented

नहुषः तु ततः श्रुत्वा महा-ऋषेः वचनम् नृप हर्षेण महता युक्तः सह अमात्य-पुरोहितः

Analysis

Word Lemma Parse
नहुषः नहुष pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
अमात्य अमात्य pos=n,comp=y
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s