Original

भीष्म उवाच ।नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान् ।उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम् ॥ २१ ॥

Segmented

भीष्म उवाच नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान् उवाच हर्षयन् सर्वान् अमात्यान् पार्थिवम् च तम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नहुषस्य नहुष pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
गविजातः गविजात pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हर्षयन् हर्षय् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
पार्थिवम् पार्थिव pos=a,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s