Original

अगाधेऽम्भसि मग्नस्य सामात्यस्य सहर्त्विजः ।प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम् ॥ २० ॥

Segmented

अगाधे ऽम्भसि मग्नस्य स अमात्यस्य सह ऋत्विजः प्लवो भव महा-ऋषे त्वम् कुरु मूल्य-विनिश्चयम्

Analysis

Word Lemma Parse
अगाधे अगाध pos=a,g=n,c=7,n=s
ऽम्भसि अम्भस् pos=n,g=n,c=7,n=s
मग्नस्य मज्ज् pos=va,g=m,c=6,n=s,f=part
pos=i
अमात्यस्य अमात्य pos=n,g=m,c=6,n=s
सह सह pos=i
ऋत्विजः ऋत्विज् pos=n,g=m,c=6,n=s
प्लवो प्लव pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मूल्य मूल्य pos=n,comp=y
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s