Original

शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः ।आत्मानमाचचक्षे च च्यवनाय महात्मने ॥ २ ॥

Segmented

शौचम् कृत्वा यथान्यायम् प्राञ्जलिः प्रयतो नृपः आत्मानम् आचचक्षे च च्यवनाय महात्मने

Analysis

Word Lemma Parse
शौचम् शौच pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
यथान्यायम् यथान्यायम् pos=i
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
pos=i
च्यवनाय च्यवन pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s