Original

हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम् ।किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम् ॥ १९ ॥

Segmented

हन्यात् हि भगवान् क्रुद्धः त्रैलोक्यम् अपि केवलम् किम् पुनः माम् तपः-हीनम् बाहु-वीर्य-परायणम्

Analysis

Word Lemma Parse
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
केवलम् केवल pos=a,g=n,c=2,n=s
किम् किम् pos=i
पुनः पुनर् pos=i
माम् मद् pos=n,g=,c=2,n=s
तपः तपस् pos=n,comp=y
हीनम् हा pos=va,g=m,c=2,n=s,f=part
बाहु बाहु pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
परायणम् परायण pos=n,g=m,c=2,n=s