Original

नहुष उवाच ।ब्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः ।परित्रायस्व मामस्माद्विषयं च कुलं च मे ॥ १८ ॥

Segmented

नहुष उवाच ब्रवीतु भगवान् मूल्यम् महा-ऋषेः सदृशम् भृगोः परित्रायस्व माम् अस्माद् विषयम् च कुलम् च मे

Analysis

Word Lemma Parse
नहुष नहुष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
भगवान् भगवत् pos=a,g=m,c=1,n=s
मूल्यम् मूल्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=n,c=2,n=s
भृगोः भृगु pos=n,g=m,c=6,n=s
परित्रायस्व परित्रा pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
अस्माद् इदम् pos=n,g=m,c=5,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
pos=i
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s