Original

नाहं मिथ्यावचो ब्रूयां स्वैरेष्वपि कुतोऽन्यथा ।भवतो यदहं ब्रूयां तत्कार्यमविशङ्कया ॥ १७ ॥

Segmented

न अहम् मिथ्या वचः ब्रूयाम् स्वैरेषु अपि कुतो ऽन्यथा भवतो यद् अहम् ब्रूयाम् तत् कार्यम् अविशङ्कया

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
मिथ्या मिथ्या pos=i
वचः वचस् pos=n,g=n,c=2,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
स्वैरेषु स्वैर pos=a,g=m,c=7,n=p
अपि अपि pos=i
कुतो कुतस् pos=i
ऽन्यथा अन्यथा pos=i
भवतो भवत् pos=a,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अविशङ्कया अविशङ्का pos=n,g=f,c=3,n=s