Original

स समाभाष्य राजानमब्रवीद्द्विजसत्तमः ।तोषयिष्याम्यहं विप्रं यथा तुष्टो भविष्यति ॥ १६ ॥

Segmented

स समाभाष्य राजानम् अब्रवीद् द्विजसत्तमः तोषयिष्यामि अहम् विप्रम् यथा तुष्टो भविष्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समाभाष्य समाभाष् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
तोषयिष्यामि तोषय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
यथा यथा pos=i
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt