Original

तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः ।नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः ॥ १५ ॥

Segmented

तत्र तु अन्यः वन-चरः कश्चिद् मूल-फल-अशनः नहुषस्य समीप-स्थः गविजातो अभवत् मुनिः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तु तु pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
वन वन pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
नहुषस्य नहुष pos=n,g=m,c=6,n=s
समीप समीप pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
गविजातो गविजात pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
मुनिः मुनि pos=n,g=m,c=1,n=s