Original

च्यवन उवाच ।अर्धराज्यं समग्रं वा नाहमर्हामि पार्थिव ।सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम् ॥ १३ ॥

Segmented

च्यवन उवाच अर्ध-राज्यम् समग्रम् वा न अहम् अर्हामि पार्थिव सदृशम् दीयताम् मूल्यम् ऋषिभिः सह चिन्त्यताम्

Analysis

Word Lemma Parse
च्यवन च्यवन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्ध अर्ध pos=a,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
समग्रम् समग्र pos=a,g=n,c=2,n=s
वा वा pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अर्हामि अर्ह् pos=v,p=1,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
मूल्यम् मूल्य pos=n,g=n,c=1,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
सह सह pos=i
चिन्त्यताम् चिन्तय् pos=v,p=3,n=s,l=lot